धातुरूपमाला के बारे में
धातूनां आत्मनेपदत्वं, परस्मैपदत्वं, उभयपदत्वं, गणविभागाः, दशसु लकारेषु, प्रयोगाः
संस्कृत-अध्ययन-बिभाग-की सौजन्यसे
सत्यपि व्याकरणाध्यापनाध्ययनस्य च विभिन्ने मार्गे संगणकदूरभाषणादिमाध्यमेन अध्ययनाध्यापनञ्चामोदाय सौकर्याय च भवति इत्यत्र न संशयलेशः । विशिष्य चात्र व्याकरणशास्त्रे धातुपाठमाश्रित्य एऩ्ड्रायड एप इति कार्यक्रमस्य निर्माणं विधाय प्रस्तूयते ।
विदितमेवैतत् यत्पाणिनीयधातुपाठे उपद्विसहस्रं धातवः सन्ति । तेषां धातूनां आत्मनेपदत्वं, परस्मैपदत्वं, उभयपदत्वं च अत्र निर्दिश्यमानानि उपलभ्यन्ते। विकरणप्रत्ययानुसारं धातूनां गणविभागाः, दशसु लकारेषु तेषां प्रयोगाः, कर्तृकर्मभाववाच्येषु च रूपपरिवर्तनानि चात्र सप्रयोगं प्रदर्श्यन्ते इति न केवलं छात्राणामपि तु विदुषामपि महते उपकाराय कल्पते । किं बहुना धातुप्रदीपः, माधवीयाधातुवृत्तिश्चापि तत्र सर्वोपकाराय प्रवर्तेते ।
अस्य कार्यक्रमस्य निर्माणसंयोजनादिकं सृजनझावर्येण विहितम्, एतदर्थं धन्यवादमर्हत्येषः। छात्रेभ्यः विद्वद्भ्यश्च निवेद्यते यत् सर्वे गूगलप्लेस्टोरतः निःशुल्कं डॉनलोडकृत्वा अस्य कार्यक्रमस्य यथेष्टमुपयोगं कुर्वन्तु इतिशम ।
What's new in the latest 4.9
धातुरूपमाला APK जानकारी
धातुरूपमाला के पुराने संस्करण
धातुरूपमाला 4.9
धातुरूपमाला 4.7
धातुरूपमाला 4.5
धातुरूपमाला 4.1

APKPure ऐप के माध्यम से सुपर तेज़ और सुरक्षित डाउनलोडिंग
एंड्रॉइड पर XAPK/APK फ़ाइलें इंस्टॉल करने के लिए एक-क्लिक करें!