मृदुलः शारीरकव्यायामः

मृदुलः शारीरकव्यायामः

adamapp
Feb 16, 2019
  • 6.3 MB

    फाइल का आकार

  • Android 4.1+

    Android OS

मृदुलः शारीरकव्यायामः के बारे में

मृदुलः शारीरकव्यायामः

मृदुलः शारिरिकःव्यायामः (Calisthenics)[सम्पादयतु]

आधुनिके क्रीडासंसारे मृदुलः शारीरिको व्यायामः प्राधान्येन महिलानां च कृते अतीव लाभप्रदः अस्ति । शरीरस्य सौन्दर्याय सुघटितत्वाय शारीरिक-स्वास्थ्याय च विधीयमानेऽस्मिन् विधावधो निर्दिष्टाः व्यायामाः स्वीक्रियन्ते -कन्दुकक्रीडा - वस्त्रखण्ड (रिबन्)-वाद्यश्रृङ्खला (लेजियम्)-वस्तुविशेषेण सह शरीर-वलन-क्रिया (मुगली- हूपड्रिल्-बासड्रिल्-झण्डियां-रुमाल-चुन्नी-सहिता) रज्जुकूर्दन (रस्सीकूद)-प्रभृतयः । एतेषु मुख्यत्वेन शरीरस्य वलनं मोटनं भ्रामणं सङ्कोचनं वेशनम् उत्थापनं च इत्यादयः क्रियाः भवन्ति । पदयोः हस्तयोः च विस्तारो मेलनं यतः तश्चालनेन सह हस्ताभ्यां पदतलस्पर्शः तथा कानिचिद् आसनानि अपि अस्मिन् व्यायामे समाविशन्ति ।

कैलिस्थैनिक्स्-नाम्नि अस्मिन् व्यायामे सर्वेऽपि व्यायामाः वाद्य-ताल-गीतादिभिः सह सम्पाद्यन्ते । सङ्गीतेन सह शारीरिक-कौशल-प्रदर्शनमिदं मनोरञ्जनं सुस्वास्थ्यं च युगपत् साधयति इत्यस्य वैशिष्ट्यम् । वरिष्ठवर्ग-कनिष्ठवर्गाभ्यां छात्राः विभज्य एते मृदुलाः व्यायामाः पी० टी० नाम्ना विद्यालयेषु शिक्ष्यन्ते कार्यन्ते चेति सर्वथा श्लाघनीयमेव ।

खो-खो-कबड्डी[सम्पादयतु]

इत्थमेव बालाः बालिकाः च खो-खो क्रीडा तथा कबड्डी-क्रीडामपि अतीव सौहार्देन क्रीडन्ति । महाभारते युद्धवर्णने रथ-सञ्चालनस्य याः प्रक्रियाः विविधरुपिण्यो वर्णिताः सन्ति तत्रैव युद्धे शत्रुभ्यः आत्मनो रक्षणविषयिण्यः क्रियाः अपि दर्शिताः सन्ति । ताः एव मूलतः आहृत्यैते क्रीडे समुपबृहिते मन्ये । महाराष्ट्रस्य प्रसिद्धक्रीडात्वेन इदं क्रीडाद्वयं प्रचलदपि सम्प्रति समस्तेऽपि जगति क्रीड्यते । दलद्वयमत्र क्रीडति । अतिप्रसिद्धत्वादस्य् विशद्य वर्णनम् अनावश्यकमिव प्रतीयते किन्तु इदं क्रीडायुगलमपि स्फूर्ति-शौर्य साहसादि अभिवृद्धये शंसनीयमस्ति । सहयोग-भावना-प्रतिभा-विकासानुशासन-सद्योनिर्णयाज्ञाकरिता-प्रतिभाचयनादि गुणानाम् उपलब्धये तथा स्वास्थ्यशक्ति-दक्षतादिप्राप्तये बालैः क्रीडनीयमेव ।

कबड्डी-क्रीडायाः नामभेदाः इत्थं सन्ति -

१ हु तु तू,

२ साई गुडू

३ हु डु डु

४ चडु गुड्डू

५ ता ता ता

६ लम्बी कबड्डी

७ पिण्ड कबड्डी,

८ घोडा कबड्डी

९ गोला कबड्डी

१० राष्ट्रिय कबड्डी, इति

अधिक दिखाएं

What's new in the latest 5.1

Last updated on Feb 16, 2019
Minor bug fixes and improvements. Install or update to the newest version to check it out!
अधिक दिखाएं

वीडियो और स्क्रीनशॉट

  • मृदुलः शारीरकव्यायामः पोस्टर
  • मृदुलः शारीरकव्यायामः स्क्रीनशॉट 1
  • मृदुलः शारीरकव्यायामः स्क्रीनशॉट 2
  • मृदुलः शारीरकव्यायामः स्क्रीनशॉट 3
  • मृदुलः शारीरकव्यायामः स्क्रीनशॉट 4
  • मृदुलः शारीरकव्यायामः स्क्रीनशॉट 5
APKPure आइकन

APKPure ऐप के माध्यम से सुपर तेज़ और सुरक्षित डाउनलोडिंग

एंड्रॉइड पर XAPK/APK फ़ाइलें इंस्टॉल करने के लिए एक-क्लिक करें!

डाउनलोड APKPure
thank icon
We use cookies and other technologies on this website to enhance your user experience.
By clicking any link on this page you are giving your consent to our Privacy Policy and Cookies Policy.
Learn More about Policies